कृदन्तरूपाणि - सम् + लख् - लखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सल्ँलखनम् / संलखनम्
अनीयर्
सल्ँलखनीयः / संलखनीयः - सल्ँलखनीया / संलखनीया
ण्वुल्
सल्ँलाखकः / संलाखकः - सल्ँलाखिका / संलाखिका
तुमुँन्
सल्ँलखितुम् / संलखितुम्
तव्य
सल्ँलखितव्यः / संलखितव्यः - सल्ँलखितव्या / संलखितव्या
तृच्
सल्ँलखिता / संलखिता - सल्ँलखित्री / संलखित्री
ल्यप्
सल्ँलख्य / संलख्य
क्तवतुँ
सल्ँलखितवान् / संलखितवान् - सल्ँलखितवती / संलखितवती
क्त
सल्ँलखितः / संलखितः - सल्ँलखिता / संलखिता
शतृँ
सल्ँलखन् / संलखन् - सल्ँलखन्ती / संलखन्ती
ण्यत्
सल्ँलाख्यः / संलाख्यः - सल्ँलाख्या / संलाख्या
अच्
सल्ँलखः / संलखः - सल्ँलखा - संलखा
घञ्
सल्ँलाखः / संलाखः
क्तिन्
सल्ँलक्तिः / संलक्तिः


सनादि प्रत्ययाः

उपसर्गाः