कृदन्तरूपाणि - सम् + युङ्ग् - युगिँ वर्जने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सय्ँयुङ्गनम् / संयुङ्गनम्
अनीयर्
सय्ँयुङ्गनीयः / संयुङ्गनीयः - सय्ँयुङ्गनीया / संयुङ्गनीया
ण्वुल्
सय्ँयुङ्गकः / संयुङ्गकः - सय्ँयुङ्गिका / संयुङ्गिका
तुमुँन्
सय्ँयुङ्गितुम् / संयुङ्गितुम्
तव्य
सय्ँयुङ्गितव्यः / संयुङ्गितव्यः - सय्ँयुङ्गितव्या / संयुङ्गितव्या
तृच्
सय्ँयुङ्गिता / संयुङ्गिता - सय्ँयुङ्गित्री / संयुङ्गित्री
ल्यप्
सय्ँयुङ्ग्य / संयुङ्ग्य
क्तवतुँ
सय्ँयुङ्गितवान् / संयुङ्गितवान् - सय्ँयुङ्गितवती / संयुङ्गितवती
क्त
सय्ँयुङ्गितः / संयुङ्गितः - सय्ँयुङ्गिता / संयुङ्गिता
शतृँ
सय्ँयुङ्गन् / संयुङ्गन् - सय्ँयुङ्गन्ती / संयुङ्गन्ती
ण्यत्
सय्ँयुङ्ग्यः / संयुङ्ग्यः - सय्ँयुङ्ग्या / संयुङ्ग्या
घञ्
सय्ँयुङ्गः / संयुङ्गः
सय्ँयुङ्गः / संयुङ्गः - सय्ँयुङ्गा / संयुङ्गा
सय्ँयुङ्गा / संयुङ्गा


सनादि प्रत्ययाः

उपसर्गाः