कृदन्तरूपाणि - सम् + युत् - युतृँ भासणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सय्ँयोतनम् / संयोतनम्
अनीयर्
सय्ँयोतनीयः / संयोतनीयः - सय्ँयोतनीया / संयोतनीया
ण्वुल्
सय्ँयोतकः / संयोतकः - सय्ँयोतिका / संयोतिका
तुमुँन्
सय्ँयोतितुम् / संयोतितुम्
तव्य
सय्ँयोतितव्यः / संयोतितव्यः - सय्ँयोतितव्या / संयोतितव्या
तृच्
सय्ँयोतिता / संयोतिता - सय्ँयोतित्री / संयोतित्री
ल्यप्
सय्ँयुत्य / संयुत्य
क्तवतुँ
सय्ँयोतितवान् / संयोतितवान् / सय्ँयुतितवान् / संयुतितवान् - सय्ँयोतितवती / संयोतितवती / सय्ँयुतितवती / संयुतितवती
क्त
सय्ँयोतितः / संयोतितः / सय्ँयुतितः / संयुतितः - सय्ँयोतिता / संयोतिता / सय्ँयुतिता / संयुतिता
शानच्
सय्ँयोतमानः / संयोतमानः - सय्ँयोतमाना / संयोतमाना
ण्यत्
सय्ँयोत्यः / संयोत्यः - सय्ँयोत्या / संयोत्या
घञ्
सय्ँयोतः / संयोतः
सय्ँयुतः / संयुतः - सय्ँयुता / संयुता
क्तिन्
सय्ँयुत्तिः / संयुत्तिः


सनादि प्रत्ययाः

उपसर्गाः