कृदन्तरूपाणि - सम् + मुङ्ख् - मुखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्मुङ्खनम् / संमुङ्खनम्
अनीयर्
सम्मुङ्खनीयः / संमुङ्खनीयः - सम्मुङ्खनीया / संमुङ्खनीया
ण्वुल्
सम्मुङ्खकः / संमुङ्खकः - सम्मुङ्खिका / संमुङ्खिका
तुमुँन्
सम्मुङ्खितुम् / संमुङ्खितुम्
तव्य
सम्मुङ्खितव्यः / संमुङ्खितव्यः - सम्मुङ्खितव्या / संमुङ्खितव्या
तृच्
सम्मुङ्खिता / संमुङ्खिता - सम्मुङ्खित्री / संमुङ्खित्री
ल्यप्
सम्मुङ्ख्य / संमुङ्ख्य
क्तवतुँ
सम्मुङ्खितवान् / संमुङ्खितवान् - सम्मुङ्खितवती / संमुङ्खितवती
क्त
सम्मुङ्खितः / संमुङ्खितः - सम्मुङ्खिता / संमुङ्खिता
शतृँ
सम्मुङ्खन् / संमुङ्खन् - सम्मुङ्खन्ती / संमुङ्खन्ती
ण्यत्
सम्मुङ्ख्यः / संमुङ्ख्यः - सम्मुङ्ख्या / संमुङ्ख्या
घञ्
सम्मुङ्खः / संमुङ्खः
सम्मुङ्खः / संमुङ्खः - सम्मुङ्खा / संमुङ्खा
सम्मुङ्खा / संमुङ्खा


सनादि प्रत्ययाः

उपसर्गाः