कृदन्तरूपाणि - सम् + मङ्घ् - मघिँ मण्डने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्मङ्घनम् / संमङ्घनम्
अनीयर्
सम्मङ्घनीयः / संमङ्घनीयः - सम्मङ्घनीया / संमङ्घनीया
ण्वुल्
सम्मङ्घकः / संमङ्घकः - सम्मङ्घिका / संमङ्घिका
तुमुँन्
सम्मङ्घितुम् / संमङ्घितुम्
तव्य
सम्मङ्घितव्यः / संमङ्घितव्यः - सम्मङ्घितव्या / संमङ्घितव्या
तृच्
सम्मङ्घिता / संमङ्घिता - सम्मङ्घित्री / संमङ्घित्री
ल्यप्
सम्मङ्घ्य / संमङ्घ्य
क्तवतुँ
सम्मङ्घितवान् / संमङ्घितवान् - सम्मङ्घितवती / संमङ्घितवती
क्त
सम्मङ्घितः / संमङ्घितः - सम्मङ्घिता / संमङ्घिता
शतृँ
सम्मङ्घन् / संमङ्घन् - सम्मङ्घन्ती / संमङ्घन्ती
ण्यत्
सम्मङ्घ्यः / संमङ्घ्यः - सम्मङ्घ्या / संमङ्घ्या
अच्
सम्मङ्घः / संमङ्घः - सम्मङ्घा - संमङ्घा
घञ्
सम्मङ्घः / संमङ्घः
सम्मङ्घा / संमङ्घा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः