कृदन्तरूपाणि - सम् + मङ्ग् - मगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्मङ्गनम् / संमङ्गनम्
अनीयर्
सम्मङ्गनीयः / संमङ्गनीयः - सम्मङ्गनीया / संमङ्गनीया
ण्वुल्
सम्मङ्गकः / संमङ्गकः - सम्मङ्गिका / संमङ्गिका
तुमुँन्
सम्मङ्गितुम् / संमङ्गितुम्
तव्य
सम्मङ्गितव्यः / संमङ्गितव्यः - सम्मङ्गितव्या / संमङ्गितव्या
तृच्
सम्मङ्गिता / संमङ्गिता - सम्मङ्गित्री / संमङ्गित्री
ल्यप्
सम्मङ्ग्य / संमङ्ग्य
क्तवतुँ
सम्मङ्गितवान् / संमङ्गितवान् - सम्मङ्गितवती / संमङ्गितवती
क्त
सम्मङ्गितः / संमङ्गितः - सम्मङ्गिता / संमङ्गिता
शतृँ
सम्मङ्गन् / संमङ्गन् - सम्मङ्गन्ती / संमङ्गन्ती
ण्यत्
सम्मङ्ग्यः / संमङ्ग्यः - सम्मङ्ग्या / संमङ्ग्या
अच्
सम्मङ्गः / संमङ्गः - सम्मङ्गा - संमङ्गा
घञ्
सम्मङ्गः / संमङ्गः
सम्मङ्गा / संमङ्गा


सनादि प्रत्ययाः

उपसर्गाः