कृदन्तरूपाणि - सम् + बद् - बदँ स्थैर्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्बदनम् / संबदनम्
अनीयर्
सम्बदनीयः / संबदनीयः - सम्बदनीया / संबदनीया
ण्वुल्
सम्बादकः / संबादकः - सम्बादिका / संबादिका
तुमुँन्
सम्बदितुम् / संबदितुम्
तव्य
सम्बदितव्यः / संबदितव्यः - सम्बदितव्या / संबदितव्या
तृच्
सम्बदिता / संबदिता - सम्बदित्री / संबदित्री
ल्यप्
सम्बद्य / संबद्य
क्तवतुँ
सम्बदितवान् / संबदितवान् - सम्बदितवती / संबदितवती
क्त
सम्बदितः / संबदितः - सम्बदिता / संबदिता
शतृँ
सम्बदन् / संबदन् - सम्बदन्ती / संबदन्ती
ण्यत्
सम्बाद्यः / संबाद्यः - सम्बाद्या / संबाद्या
अच्
सम्बदः / संबदः - सम्बदा - संबदा
घञ्
सम्बादः / संबादः
क्तिन्
सम्बत्तिः / संबत्तिः


सनादि प्रत्ययाः

उपसर्गाः