कृदन्तरूपाणि - सम् + पुन्थ् - पुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्पुन्थनम् / संपुन्थनम्
अनीयर्
सम्पुन्थनीयः / संपुन्थनीयः - सम्पुन्थनीया / संपुन्थनीया
ण्वुल्
सम्पुन्थकः / संपुन्थकः - सम्पुन्थिका / संपुन्थिका
तुमुँन्
सम्पुन्थितुम् / संपुन्थितुम्
तव्य
सम्पुन्थितव्यः / संपुन्थितव्यः - सम्पुन्थितव्या / संपुन्थितव्या
तृच्
सम्पुन्थिता / संपुन्थिता - सम्पुन्थित्री / संपुन्थित्री
ल्यप्
सम्पुन्थ्य / संपुन्थ्य
क्तवतुँ
सम्पुन्थितवान् / संपुन्थितवान् - सम्पुन्थितवती / संपुन्थितवती
क्त
सम्पुन्थितः / संपुन्थितः - सम्पुन्थिता / संपुन्थिता
शतृँ
सम्पुन्थन् / संपुन्थन् - सम्पुन्थन्ती / संपुन्थन्ती
ण्यत्
सम्पुन्थ्यः / संपुन्थ्यः - सम्पुन्थ्या / संपुन्थ्या
घञ्
सम्पुन्थः / संपुन्थः
सम्पुन्थः / संपुन्थः - सम्पुन्था / संपुन्था
सम्पुन्था / संपुन्था


सनादि प्रत्ययाः

उपसर्गाः