कृदन्तरूपाणि - सम् + नाध् - नाधृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्नाधनम् / संनाधनम्
अनीयर्
सन्नाधनीयः / संनाधनीयः - सन्नाधनीया / संनाधनीया
ण्वुल्
सन्नाधकः / संनाधकः - सन्नाधिका / संनाधिका
तुमुँन्
सन्नाधितुम् / संनाधितुम्
तव्य
सन्नाधितव्यः / संनाधितव्यः - सन्नाधितव्या / संनाधितव्या
तृच्
सन्नाधिता / संनाधिता - सन्नाधित्री / संनाधित्री
ल्यप्
सन्नाध्य / संनाध्य
क्तवतुँ
सन्नाधितवान् / संनाधितवान् - सन्नाधितवती / संनाधितवती
क्त
सन्नाधितः / संनाधितः - सन्नाधिता / संनाधिता
शानच्
सन्नाधमानः / संनाधमानः - सन्नाधमाना / संनाधमाना
ण्यत्
सन्नाध्यः / संनाध्यः - सन्नाध्या / संनाध्या
अच्
सन्नाधः / संनाधः - सन्नाधा - संनाधा
घञ्
सन्नाधः / संनाधः
सन्नाधा / संनाधा


सनादि प्रत्ययाः

उपसर्गाः