कृदन्तरूपाणि - सम् + ध्राघ् - ध्राघृँ सामर्थ्ये इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्ध्राघणम् / संध्राघणम्
अनीयर्
सन्ध्राघणीयः / संध्राघणीयः - सन्ध्राघणीया / संध्राघणीया
ण्वुल्
सन्ध्राघकः / संध्राघकः - सन्ध्राघिका / संध्राघिका
तुमुँन्
सन्ध्राघितुम् / संध्राघितुम्
तव्य
सन्ध्राघितव्यः / संध्राघितव्यः - सन्ध्राघितव्या / संध्राघितव्या
तृच्
सन्ध्राघिता / संध्राघिता - सन्ध्राघित्री / संध्राघित्री
ल्यप्
सन्ध्राघ्य / संध्राघ्य
क्तवतुँ
सन्ध्राघितवान् / संध्राघितवान् - सन्ध्राघितवती / संध्राघितवती
क्त
सन्ध्राघितः / संध्राघितः - सन्ध्राघिता / संध्राघिता
शानच्
सन्ध्राघमाणः / संध्राघमाणः - सन्ध्राघमाणा / संध्राघमाणा
ण्यत्
सन्ध्राघ्यः / संध्राघ्यः - सन्ध्राघ्या / संध्राघ्या
अच्
सन्ध्राघः / संध्राघः - सन्ध्राघा - संध्राघा
घञ्
सन्ध्राघः / संध्राघः
सन्ध्राघा / संध्राघा


सनादि प्रत्ययाः

उपसर्गाः