कृदन्तरूपाणि - सम् + द्रेक् - द्रेकृँ शब्दोत्साहयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्द्रेकणम् / संद्रेकणम्
अनीयर्
सन्द्रेकणीयः / संद्रेकणीयः - सन्द्रेकणीया / संद्रेकणीया
ण्वुल्
सन्द्रेककः / संद्रेककः - सन्द्रेकिका / संद्रेकिका
तुमुँन्
सन्द्रेकितुम् / संद्रेकितुम्
तव्य
सन्द्रेकितव्यः / संद्रेकितव्यः - सन्द्रेकितव्या / संद्रेकितव्या
तृच्
सन्द्रेकिता / संद्रेकिता - सन्द्रेकित्री / संद्रेकित्री
ल्यप्
सन्द्रेक्य / संद्रेक्य
क्तवतुँ
सन्द्रेकितवान् / संद्रेकितवान् - सन्द्रेकितवती / संद्रेकितवती
क्त
सन्द्रेकितः / संद्रेकितः - सन्द्रेकिता / संद्रेकिता
शानच्
सन्द्रेकमाणः / संद्रेकमाणः - सन्द्रेकमाणा / संद्रेकमाणा
ण्यत्
सन्द्रेक्यः / संद्रेक्यः - सन्द्रेक्या / संद्रेक्या
अच्
सन्द्रेकः / संद्रेकः - सन्द्रेका - संद्रेका
घञ्
सन्द्रेकः / संद्रेकः
सन्द्रेका / संद्रेका


सनादि प्रत्ययाः

उपसर्गाः