कृदन्तरूपाणि - सम् + दद् - ददँ दाने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्ददनम् / संददनम्
अनीयर्
सन्ददनीयः / संददनीयः - सन्ददनीया / संददनीया
ण्वुल्
सन्दादकः / संदादकः - सन्दादिका / संदादिका
तुमुँन्
सन्ददितुम् / संददितुम्
तव्य
सन्ददितव्यः / संददितव्यः - सन्ददितव्या / संददितव्या
तृच्
सन्ददिता / संददिता - सन्ददित्री / संददित्री
ल्यप्
सन्दद्य / संदद्य
क्तवतुँ
सन्ददितवान् / संददितवान् - सन्ददितवती / संददितवती
क्त
सन्ददितः / संददितः - सन्ददिता / संददिता
शानच्
सन्ददमानः / संददमानः - सन्ददमाना / संददमाना
ण्यत्
सन्दाद्यः / संदाद्यः - सन्दाद्या / संदाद्या
अच्
सन्ददः / संददः - सन्ददा - संददा
घञ्
सन्दादः / संदादः
क्तिन्
सन्दत्तिः / संदत्तिः


सनादि प्रत्ययाः

उपसर्गाः