कृदन्तरूपाणि - सम् + थङ्क् - थकिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्थङ्कनम् / संथङ्कनम्
अनीयर्
सन्थङ्कनीयः / संथङ्कनीयः - सन्थङ्कनीया / संथङ्कनीया
ण्वुल्
सन्थङ्ककः / संथङ्ककः - सन्थङ्किका / संथङ्किका
तुमुँन्
सन्थङ्कितुम् / संथङ्कितुम्
तव्य
सन्थङ्कितव्यः / संथङ्कितव्यः - सन्थङ्कितव्या / संथङ्कितव्या
तृच्
सन्थङ्किता / संथङ्किता - सन्थङ्कित्री / संथङ्कित्री
ल्यप्
सन्थङ्क्य / संथङ्क्य
क्तवतुँ
सन्थङ्कितवान् / संथङ्कितवान् - सन्थङ्कितवती / संथङ्कितवती
क्त
सन्थङ्कितः / संथङ्कितः - सन्थङ्किता / संथङ्किता
शतृँ
सन्थङ्कन् / संथङ्कन् - सन्थङ्कन्ती / संथङ्कन्ती
ण्यत्
सन्थङ्क्यः / संथङ्क्यः - सन्थङ्क्या / संथङ्क्या
अच्
सन्थङ्कः / संथङ्कः - सन्थङ्का - संथङ्का
घञ्
सन्थङ्कः / संथङ्कः
सन्थङ्का / संथङ्का


सनादि प्रत्ययाः

उपसर्गाः