कृदन्तरूपाणि - सम् + तीक् - तीकृँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्तीकनम् / संतीकनम्
अनीयर्
सन्तीकनीयः / संतीकनीयः - सन्तीकनीया / संतीकनीया
ण्वुल्
सन्तीककः / संतीककः - सन्तीकिका / संतीकिका
तुमुँन्
सन्तीकितुम् / संतीकितुम्
तव्य
सन्तीकितव्यः / संतीकितव्यः - सन्तीकितव्या / संतीकितव्या
तृच्
सन्तीकिता / संतीकिता - सन्तीकित्री / संतीकित्री
ल्यप्
सन्तीक्य / संतीक्य
क्तवतुँ
सन्तीकितवान् / संतीकितवान् - सन्तीकितवती / संतीकितवती
क्त
सन्तीकितः / संतीकितः - सन्तीकिता / संतीकिता
शानच्
सन्तीकमानः / संतीकमानः - सन्तीकमाना / संतीकमाना
ण्यत्
सन्तीक्यः / संतीक्यः - सन्तीक्या / संतीक्या
घञ्
सन्तीकः / संतीकः
सन्तीकः / संतीकः - सन्तीका / संतीका
सन्तीका / संतीका


सनादि प्रत्ययाः

उपसर्गाः