कृदन्तरूपाणि - सम् + गण्ड् - गडिँ वदनैकदेशे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सङ्गण्डनम् / संगण्डनम्
अनीयर्
सङ्गण्डनीयः / संगण्डनीयः - सङ्गण्डनीया / संगण्डनीया
ण्वुल्
सङ्गण्डकः / संगण्डकः - सङ्गण्डिका / संगण्डिका
तुमुँन्
सङ्गण्डितुम् / संगण्डितुम्
तव्य
सङ्गण्डितव्यः / संगण्डितव्यः - सङ्गण्डितव्या / संगण्डितव्या
तृच्
सङ्गण्डिता / संगण्डिता - सङ्गण्डित्री / संगण्डित्री
ल्यप्
सङ्गण्ड्य / संगण्ड्य
क्तवतुँ
सङ्गण्डितवान् / संगण्डितवान् - सङ्गण्डितवती / संगण्डितवती
क्त
सङ्गण्डितः / संगण्डितः - सङ्गण्डिता / संगण्डिता
शतृँ
सङ्गण्डन् / संगण्डन् - सङ्गण्डन्ती / संगण्डन्ती
ण्यत्
सङ्गण्ड्यः / संगण्ड्यः - सङ्गण्ड्या / संगण्ड्या
अच्
सङ्गण्डः / संगण्डः - सङ्गण्डा - संगण्डा
घञ्
सङ्गण्डः / संगण्डः
सङ्गण्डा / संगण्डा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः