कृदन्तरूपाणि - सम् + क्लन्द् - क्लदिँ वैक्लव्ये वैकल्य इत्येके इत्यन्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सङ्क्लन्दनम् / संक्लन्दनम्
अनीयर्
सङ्क्लन्दनीयः / संक्लन्दनीयः - सङ्क्लन्दनीया / संक्लन्दनीया
ण्वुल्
सङ्क्लन्दकः / संक्लन्दकः - सङ्क्लन्दिका / संक्लन्दिका
तुमुँन्
सङ्क्लन्दितुम् / संक्लन्दितुम्
तव्य
सङ्क्लन्दितव्यः / संक्लन्दितव्यः - सङ्क्लन्दितव्या / संक्लन्दितव्या
तृच्
सङ्क्लन्दिता / संक्लन्दिता - सङ्क्लन्दित्री / संक्लन्दित्री
ल्यप्
सङ्क्लन्द्य / संक्लन्द्य
क्तवतुँ
सङ्क्लन्दितवान् / संक्लन्दितवान् - सङ्क्लन्दितवती / संक्लन्दितवती
क्त
सङ्क्लन्दितः / संक्लन्दितः - सङ्क्लन्दिता / संक्लन्दिता
शतृँ
सङ्क्लन्दन् / संक्लन्दन् - सङ्क्लन्दन्ती / संक्लन्दन्ती
ण्यत्
सङ्क्लन्द्यः / संक्लन्द्यः - सङ्क्लन्द्या / संक्लन्द्या
अच्
सङ्क्लन्दः / संक्लन्दः - सङ्क्लन्दा - संक्लन्दा
घञ्
सङ्क्लन्दः / संक्लन्दः
सङ्क्लन्दा / संक्लन्दा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः