कृदन्तरूपाणि - सम् + कुक् - कुकँ आदाने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सङ्कोकनम् / संकोकनम्
अनीयर्
सङ्कोकनीयः / संकोकनीयः - सङ्कोकनीया / संकोकनीया
ण्वुल्
सङ्कोककः / संकोककः - सङ्कोकिका / संकोकिका
तुमुँन्
सङ्कोकितुम् / संकोकितुम्
तव्य
सङ्कोकितव्यः / संकोकितव्यः - सङ्कोकितव्या / संकोकितव्या
तृच्
सङ्कोकिता / संकोकिता - सङ्कोकित्री / संकोकित्री
ल्यप्
सङ्कुक्य / संकुक्य
क्तवतुँ
सङ्कोकितवान् / संकोकितवान् / सङ्कुकितवान् / संकुकितवान् - सङ्कोकितवती / संकोकितवती / सङ्कुकितवती / संकुकितवती
क्त
सङ्कोकितः / संकोकितः / सङ्कुकितः / संकुकितः - सङ्कोकिता / संकोकिता / सङ्कुकिता / संकुकिता
शानच्
सङ्कोकमानः / संकोकमानः - सङ्कोकमाना / संकोकमाना
ण्यत्
सङ्कोक्यः / संकोक्यः - सङ्कोक्या / संकोक्या
घञ्
सङ्कोकः / संकोकः
सङ्कुकः / संकुकः - सङ्कुका / संकुका
क्तिन्
सङ्कुक्तिः / संकुक्तिः


सनादि प्रत्ययाः

उपसर्गाः