कृदन्तरूपाणि - सम् + कञ्च् - कचिँ दीप्तिबन्धनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सङ्कञ्चनम् / संकञ्चनम्
अनीयर्
सङ्कञ्चनीयः / संकञ्चनीयः - सङ्कञ्चनीया / संकञ्चनीया
ण्वुल्
सङ्कञ्चकः / संकञ्चकः - सङ्कञ्चिका / संकञ्चिका
तुमुँन्
सङ्कञ्चितुम् / संकञ्चितुम्
तव्य
सङ्कञ्चितव्यः / संकञ्चितव्यः - सङ्कञ्चितव्या / संकञ्चितव्या
तृच्
सङ्कञ्चिता / संकञ्चिता - सङ्कञ्चित्री / संकञ्चित्री
ल्यप्
सङ्कञ्च्य / संकञ्च्य
क्तवतुँ
सङ्कञ्चितवान् / संकञ्चितवान् - सङ्कञ्चितवती / संकञ्चितवती
क्त
सङ्कञ्चितः / संकञ्चितः - सङ्कञ्चिता / संकञ्चिता
शानच्
सङ्कञ्चमानः / संकञ्चमानः - सङ्कञ्चमाना / संकञ्चमाना
ण्यत्
सङ्कञ्च्यः / संकञ्च्यः - सङ्कञ्च्या / संकञ्च्या
अच्
सङ्कञ्चः / संकञ्चः - सङ्कञ्चा - संकञ्चा
घञ्
सङ्कञ्चः / संकञ्चः
सङ्कञ्चा / संकञ्चा


सनादि प्रत्ययाः

उपसर्गाः