कृदन्तरूपाणि - सम् + कच् - कचँ बन्धने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सङ्कचनम् / संकचनम्
अनीयर्
सङ्कचनीयः / संकचनीयः - सङ्कचनीया / संकचनीया
ण्वुल्
सङ्काचकः / संकाचकः - सङ्काचिका / संकाचिका
तुमुँन्
सङ्कचितुम् / संकचितुम्
तव्य
सङ्कचितव्यः / संकचितव्यः - सङ्कचितव्या / संकचितव्या
तृच्
सङ्कचिता / संकचिता - सङ्कचित्री / संकचित्री
ल्यप्
सङ्कच्य / संकच्य
क्तवतुँ
सङ्कचितवान् / संकचितवान् - सङ्कचितवती / संकचितवती
क्त
सङ्कचितः / संकचितः - सङ्कचिता / संकचिता
शानच्
सङ्कचमानः / संकचमानः - सङ्कचमाना / संकचमाना
ण्यत्
सङ्काच्यः / संकाच्यः - सङ्काच्या / संकाच्या
अच्
सङ्कचः / संकचः - सङ्कचा - संकचा
घञ्
सङ्काचः / संकाचः
क्तिन्
सङ्कक्तिः / संकक्तिः


सनादि प्रत्ययाः

उपसर्गाः