कृदन्तरूपाणि - श्वित् - श्विताँ वर्णे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
श्वेतनम्
अनीयर्
श्वेतनीयः - श्वेतनीया
ण्वुल्
श्वेतकः - श्वेतिका
तुमुँन्
श्वेतितुम्
तव्य
श्वेतितव्यः - श्वेतितव्या
तृच्
श्वेतिता - श्वेतित्री
क्त्वा
श्वितित्वा / श्वेतित्वा
क्तवतुँ
श्वितितवान् / श्वित्तवान् - श्वितितवती / श्वित्तवती
क्त
श्वितितः / श्वित्तः - श्वितिता / श्वित्ता
शतृँ
श्वेतन् - श्वेतन्ती
ण्यत्
श्वेत्यः - श्वेत्या
घञ्
श्वेतः
श्वितः - श्विता
क्तिन्
श्वित्तिः


सनादि प्रत्ययाः

उपसर्गाः