कृदन्तरूपाणि - श्वल्क् - श्वल्कँ परिभाषणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
श्वल्कनम्
अनीयर्
श्वल्कनीयः - श्वल्कनीया
ण्वुल्
श्वल्ककः - श्वल्किका
तुमुँन्
श्वल्कयितुम्
तव्य
श्वल्कयितव्यः - श्वल्कयितव्या
तृच्
श्वल्कयिता - श्वल्कयित्री
क्त्वा
श्वल्कयित्वा
क्तवतुँ
श्वल्कितवान् - श्वल्कितवती
क्त
श्वल्कितः - श्वल्किता
शतृँ
श्वल्कयन् - श्वल्कयन्ती
शानच्
श्वल्कयमानः - श्वल्कयमाना
यत्
श्वल्क्यः - श्वल्क्या
अच्
श्वल्कः - श्वल्का
युच्
श्वल्कना


सनादि प्रत्ययाः

उपसर्गाः