कृदन्तरूपाणि - श्वठ् - श्वठँ असंस्कारगत्योः - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
श्वाठनम्
अनीयर्
श्वाठनीयः - श्वाठनीया
ण्वुल्
श्वाठकः - श्वाठिका
तुमुँन्
श्वाठयितुम्
तव्य
श्वाठयितव्यः - श्वाठयितव्या
तृच्
श्वाठयिता - श्वाठयित्री
क्त्वा
श्वाठयित्वा
क्तवतुँ
श्वाठितवान् - श्वाठितवती
क्त
श्वाठितः - श्वाठिता
शतृँ
श्वाठयन् - श्वाठयन्ती
शानच्
श्वाठयमानः - श्वाठयमाना
यत्
श्वाठ्यः - श्वाठ्या
अच्
श्वाठः - श्वाठा
युच्
श्वाठना


सनादि प्रत्ययाः

उपसर्गाः