कृदन्तरूपाणि - श्वच् - श्वचँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
श्वचनम्
अनीयर्
श्वचनीयः - श्वचनीया
ण्वुल्
श्वाचकः - श्वाचिका
तुमुँन्
श्वचितुम्
तव्य
श्वचितव्यः - श्वचितव्या
तृच्
श्वचिता - श्वचित्री
क्त्वा
श्वचित्वा
क्तवतुँ
श्वचितवान् - श्वचितवती
क्त
श्वचितः - श्वचिता
शानच्
श्वचमानः - श्वचमाना
ण्यत्
श्वाच्यः - श्वाच्या
अच्
श्वचः - श्वचा
घञ्
श्वाचः
क्तिन्
श्वक्तिः


सनादि प्रत्ययाः

उपसर्गाः