कृदन्तरूपाणि - श्लाघ् - श्लाघृँ कत्थने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
श्लाघनम्
अनीयर्
श्लाघनीयः - श्लाघनीया
ण्वुल्
श्लाघकः - श्लाघिका
तुमुँन्
श्लाघितुम्
तव्य
श्लाघितव्यः - श्लाघितव्या
तृच्
श्लाघिता - श्लाघित्री
क्त्वा
श्लाघित्वा
क्तवतुँ
श्लाघितवान् - श्लाघितवती
क्त
श्लाघितः - श्लाघिता
शानच्
श्लाघमानः - श्लाघमाना
ण्यत्
श्लाघ्यः - श्लाघ्या
अच्
श्लाघः - श्लाघा
घञ्
श्लाघः
श्लाघा


सनादि प्रत्ययाः

उपसर्गाः