कृदन्तरूपाणि - श्लङ्क् + णिच् - श्लकिँ गतौ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
श्लङ्कनम्
अनीयर्
श्लङ्कनीयः - श्लङ्कनीया
ण्वुल्
श्लङ्ककः - श्लङ्किका
तुमुँन्
श्लङ्कयितुम्
तव्य
श्लङ्कयितव्यः - श्लङ्कयितव्या
तृच्
श्लङ्कयिता - श्लङ्कयित्री
क्त्वा
श्लङ्कयित्वा
क्तवतुँ
श्लङ्कितवान् - श्लङ्कितवती
क्त
श्लङ्कितः - श्लङ्किता
शतृँ
श्लङ्कयन् - श्लङ्कयन्ती
शानच्
श्लङ्कयमानः - श्लङ्कयमाना
यत्
श्लङ्क्यः - श्लङ्क्या
अच्
श्लङ्कः - श्लङ्का
युच्
श्लङ्कना


सनादि प्रत्ययाः

उपसर्गाः