कृदन्तरूपाणि - श्रन्थ् + णिच् - श्रथिँ शैथिल्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
श्रन्थनम्
अनीयर्
श्रन्थनीयः - श्रन्थनीया
ण्वुल्
श्रन्थकः - श्रन्थिका
तुमुँन्
श्रन्थयितुम्
तव्य
श्रन्थयितव्यः - श्रन्थयितव्या
तृच्
श्रन्थयिता - श्रन्थयित्री
क्त्वा
श्रन्थयित्वा
क्तवतुँ
श्रन्थितवान् - श्रन्थितवती
क्त
श्रन्थितः - श्रन्थिता
शतृँ
श्रन्थयन् - श्रन्थयन्ती
शानच्
श्रन्थयमानः - श्रन्थयमाना
यत्
श्रन्थ्यः - श्रन्थ्या
अच्
श्रन्थः - श्रन्था
युच्
श्रन्थना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः