कृदन्तरूपाणि - श्रन्थ् - श्रन्थँ सन्दर्भे - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
श्रन्थनम्
अनीयर्
श्रन्थनीयः - श्रन्थनीया
ण्वुल्
श्रन्थकः - श्रन्थिका
तुमुँन्
श्रन्थितुम्
तव्य
श्रन्थितव्यः - श्रन्थितव्या
तृच्
श्रन्थिता - श्रन्थित्री
क्त्वा
श्रथित्वा / श्रन्थित्वा
क्तवतुँ
श्रथितवान् - श्रथितवती
क्त
श्रथितः - श्रथिता
शतृँ
श्रथ्नन् - श्रथ्नती
ण्यत्
श्रन्थ्यः - श्रन्थ्या
अच्
श्रन्थः - श्रन्था
घञ्
श्रन्थः
युच्
श्रन्थना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः