कृदन्तरूपाणि - श्रथ् - श्रथ प्रयत्ने प्रस्थान इत्येके - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
श्रथनम्
अनीयर्
श्रथनीयः - श्रथनीया
ण्वुल्
श्रथकः - श्रथिका
तुमुँन्
श्रथयितुम्
तव्य
श्रथयितव्यः - श्रथयितव्या
तृच्
श्रथयिता - श्रथयित्री
क्त्वा
श्रथयित्वा
क्तवतुँ
श्रथितवान् - श्रथितवती
क्त
श्रथितः - श्रथिता
शतृँ
श्रथयन् - श्रथयन्ती
शानच्
श्रथयमानः - श्रथयमाना
यत्
श्रथ्यः - श्रथ्या
अच्
श्रथः - श्रथा
युच्
श्रथना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः