कृदन्तरूपाणि - श्रण् - श्रणँ दाने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
श्राणनम्
अनीयर्
श्राणनीयः - श्राणनीया
ण्वुल्
श्राणकः - श्राणिका
तुमुँन्
श्राणयितुम्
तव्य
श्राणयितव्यः - श्राणयितव्या
तृच्
श्राणयिता - श्राणयित्री
क्त्वा
श्राणयित्वा
क्तवतुँ
श्राणितवान् - श्राणितवती
क्त
श्राणितः - श्राणिता
शतृँ
श्राणयन् - श्राणयन्ती
शानच्
श्राणयमानः - श्राणयमाना
यत्
श्राण्यः - श्राण्या
अच्
श्राणः - श्राणा
युच्
श्राणना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः