कृदन्तरूपाणि - श्चुत् + क्तवतुँ - श्चुतिँर् आसेचने इत्येके - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
श्चोतितवत् (पुं)
श्चोतितवान्
श्चुतितवत् (पुं)
श्चुतितवान्
श्चोतितवती (स्त्री)
श्चोतितवती
श्चुतितवती (स्त्री)
श्चुतितवती
श्चोतितवत् (नपुं)
श्चोतितवत् / श्चोतितवद्
श्चुतितवत् (नपुं)
श्चुतितवत् / श्चुतितवद्