कृदन्तरूपाणि - शो - शो तनूकरणे - दिवादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
शानम्
अनीयर्
शानीयः - शानीया
ण्वुल्
शायकः - शायिका
तुमुँन्
शातुम्
तव्य
शातव्यः - शातव्या
तृच्
शाता - शात्री
क्त्वा
शित्वा / शात्वा
क्तवतुँ
शितवान् / शातवान् - शितवती / शातवती
क्त
शितः / शातः - शिता / शाता
शतृँ
श्यन् - श्यन्ती
यत्
शेयः - शेया
घञ्
शायः
शायः - शाया
क्तिन्
शितिः / शातिः


सनादि प्रत्ययाः

उपसर्गाः