कृदन्तरूपाणि - शोण् - शोणृँ वर्णगत्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
शोणनम्
अनीयर्
शोणनीयः - शोणनीया
ण्वुल्
शोणकः - शोणिका
तुमुँन्
शोणितुम्
तव्य
शोणितव्यः - शोणितव्या
तृच्
शोणिता - शोणित्री
क्त्वा
शोणित्वा
क्तवतुँ
शोणितवान् - शोणितवती
क्त
शोणितः - शोणिता
शतृँ
शोणन् - शोणन्ती
ण्यत्
शोण्यः - शोण्या
अच्
शोणः - शोणा
घञ्
शोणः
शोणा


सनादि प्रत्ययाः

उपसर्गाः