कृदन्तरूपाणि - शॄ - शॄ हिंसायाम् - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
शरणम्
अनीयर्
शरणीयः - शरणीया
ण्वुल्
शारकः - शारिका
तुमुँन्
शरीतुम् / शरितुम्
तव्य
शरीतव्यः / शरितव्यः - शरीतव्या / शरितव्या
तृच्
शरीता / शरिता - शरीत्री / शरित्री
क्त्वा
शीर्त्वा
क्तवतुँ
शीर्णवान् - शीर्णवती
क्त
शीर्णः - शीर्णा
शतृँ
शृणन् - शृणती
ण्यत्
शार्यः - शार्या
अच्
शरः - शरा
घञ्
शारः
अप्
शरः
क्तिन्
शीर्णिः


सनादि प्रत्ययाः

उपसर्गाः