कृदन्तरूपाणि - शूर्प् - शूर्पँ च माने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
शूर्पणम्
अनीयर्
शूर्पणीयः - शूर्पणीया
ण्वुल्
शूर्पकः - शूर्पिका
तुमुँन्
शूर्पयितुम्
तव्य
शूर्पयितव्यः - शूर्पयितव्या
तृच्
शूर्पयिता - शूर्पयित्री
क्त्वा
शूर्पयित्वा
क्तवतुँ
शूर्पितवान् - शूर्पितवती
क्त
शूर्पितः - शूर्पिता
शतृँ
शूर्पयन् - शूर्पयन्ती
शानच्
शूर्पयमाणः - शूर्पयमाणा
यत्
शूर्प्यः - शूर्प्या
अच्
शूर्पः - शूर्पा
युच्
शूर्पणा


सनादि प्रत्ययाः

उपसर्गाः