कृदन्तरूपाणि - शुम्भ् - शुम्भँ भाषने भासन इत्येके हिंसायामित्यन्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
शुम्भनम्
अनीयर्
शुम्भनीयः - शुम्भनीया
ण्वुल्
शुम्भकः - शुम्भिका
तुमुँन्
शुम्भितुम्
तव्य
शुम्भितव्यः - शुम्भितव्या
तृच्
शुम्भिता - शुम्भित्री
क्त्वा
शुम्भित्वा
क्तवतुँ
शुभितवान् - शुभितवती
क्त
शुभितः - शुभिता
शतृँ
शुम्भन् - शुम्भन्ती
ण्यत्
शुम्भ्यः - शुम्भ्या
अच्
शुम्भः - शुम्भा
घञ्
शुम्भः
क्तिन्
शुब्धिः
शुम्भा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः