कृदन्तरूपाणि - शुभ् - शुभँ शोभार्थे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
शोभनम्
अनीयर्
शोभनीयः - शोभनीया
ण्वुल्
शोभकः - शोभिका
तुमुँन्
शोभितुम्
तव्य
शोभितव्यः - शोभितव्या
तृच्
शोभिता - शोभित्री
क्त्वा
शुभित्वा / शोभित्वा
क्तवतुँ
शुभितवान् - शुभितवती
क्त
शुभितः - शुभिता
शतृँ
शुभन् - शुभन्ती / शुभती
ण्यत्
शोभ्यः - शोभ्या
घञ्
शोभः
शुभः - शुभा
क्तिन्
शुब्धिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः