कृदन्तरूपाणि - शुठ् - शुठँ गतिप्रतिघाते प्रतिघाते - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
शोठनम्
अनीयर्
शोठनीयः - शोठनीया
ण्वुल्
शोठकः - शोठिका
तुमुँन्
शोठितुम्
तव्य
शोठितव्यः - शोठितव्या
तृच्
शोठिता - शोठित्री
क्त्वा
शुठित्वा / शोठित्वा
क्तवतुँ
शोठितवान् / शुठितवान् - शोठितवती / शुठितवती
क्त
शोठितः / शुठितः - शोठिता / शुठिता
शतृँ
शोठन् - शोठन्ती
ण्यत्
शोठ्यः - शोठ्या
घञ्
शोठः
शुठः - शुठा
क्तिन्
शुट्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः