कृदन्तरूपाणि - शील - शील उपधारणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
शीलनम्
अनीयर्
शीलनीयः - शीलनीया
ण्वुल्
शीलकः - शीलिका
तुमुँन्
शीलयितुम्
तव्य
शीलयितव्यः - शीलयितव्या
तृच्
शीलयिता - शीलयित्री
क्त्वा
शीलयित्वा
क्तवतुँ
शीलितवान् - शीलितवती
क्त
शीलितः - शीलिता
शतृँ
शीलयन् - शीलयन्ती
शानच्
शीलयमानः - शीलयमाना
यत्
शील्यः - शील्या
अच्
शीलः - शीला
युच्
शीलना


सनादि प्रत्ययाः

उपसर्गाः