कृदन्तरूपाणि - शील् - शीलँ समाधौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
शीलनम्
अनीयर्
शीलनीयः - शीलनीया
ण्वुल्
शीलकः - शीलिका
तुमुँन्
शीलितुम्
तव्य
शीलितव्यः - शीलितव्या
तृच्
शीलिता - शीलित्री
क्त्वा
शीलित्वा
क्तवतुँ
शीलितवान् - शीलितवती
क्त
शीलितः - शीलिता
शतृँ
शीलन् - शीलन्ती
ण्यत्
शील्यः - शील्या
घञ्
शीलः
शीलः - शीला
शीला


सनादि प्रत्ययाः

उपसर्गाः