कृदन्तरूपाणि - शीक् - शीकँ आमर्षणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
शीकनम्
अनीयर्
शीकनीयः - शीकनीया
ण्वुल्
शीककः - शीकिका
तुमुँन्
शीकयितुम् / शीकितुम्
तव्य
शीकयितव्यः / शीकितव्यः - शीकयितव्या / शीकितव्या
तृच्
शीकयिता / शीकिता - शीकयित्री / शीकित्री
क्त्वा
शीकयित्वा / शीकित्वा
क्तवतुँ
शीकितवान् - शीकितवती
क्त
शीकितः - शीकिता
शतृँ
शीकयन् / शीकन् - शीकयन्ती / शीकन्ती
शानच्
शीकयमानः / शीकमानः - शीकयमाना / शीकमाना
यत्
शीक्यः - शीक्या
ण्यत्
शीक्यः - शीक्या
अच्
शीकः - शीका
घञ्
शीकः
शीकः - शीका
शीका
युच्
शीकना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः