कृदन्तरूपाणि - शिष् - शिषॢँ विशेषणे - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
शेषणम्
अनीयर्
शेषणीयः - शेषणीया
ण्वुल्
शेषकः - शेषिका
तुमुँन्
शेष्टुम्
तव्य
शेष्टव्यः - शेष्टव्या
तृच्
शेष्टा - शेष्ट्री
क्त्वा
शिष्ट्वा
क्तवतुँ
शिष्टवान् - शिष्टवती
क्त
शिष्टः - शिष्टा
शतृँ
शिंषन् - शिंषती
ण्यत्
शेष्यः - शेष्या
घञ्
शेषः
शिषः - शिषा
क्तिन्
शिष्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः