कृदन्तरूपाणि - शिङ्घ् + णिच् - शिघिँ आघ्राणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
शिङ्घनम्
अनीयर्
शिङ्घनीयः - शिङ्घनीया
ण्वुल्
शिङ्घकः - शिङ्घिका
तुमुँन्
शिङ्घयितुम्
तव्य
शिङ्घयितव्यः - शिङ्घयितव्या
तृच्
शिङ्घयिता - शिङ्घयित्री
क्त्वा
शिङ्घयित्वा
क्तवतुँ
शिङ्घितवान् - शिङ्घितवती
क्त
शिङ्घितः - शिङ्घिता
शतृँ
शिङ्घयन् - शिङ्घयन्ती
शानच्
शिङ्घयमानः - शिङ्घयमाना
यत्
शिङ्घ्यः - शिङ्घ्या
अच्
शिङ्घः - शिङ्घा
युच्
शिङ्घना


सनादि प्रत्ययाः

उपसर्गाः