कृदन्तरूपाणि - शिट् - शिटँ अनादरे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
शेटनम्
अनीयर्
शेटनीयः - शेटनीया
ण्वुल्
शेटकः - शेटिका
तुमुँन्
शेटितुम्
तव्य
शेटितव्यः - शेटितव्या
तृच्
शेटिता - शेटित्री
क्त्वा
शिटित्वा / शेटित्वा
क्तवतुँ
शिटितवान् - शिटितवती
क्त
शिटितः - शिटिता
शतृँ
शेटन् - शेटन्ती
ण्यत्
शेट्यः - शेट्या
घञ्
शेटः
शिटः - शिटा
क्तिन्
शिट्टिः


सनादि प्रत्ययाः

उपसर्गाः