कृदन्तरूपाणि - शास् - शासुँ अनुशिष्टौ - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
शासनम्
अनीयर्
शासनीयः - शासनीया
ण्वुल्
शासकः - शासिका
तुमुँन्
शासितुम्
तव्य
शासितव्यः - शासितव्या
तृच्
शासिता - शासित्री
क्त्वा
शासित्वा / शिष्ट्वा
क्तवतुँ
शिष्टवान् - शिष्टवती
क्त
शिष्टः - शिष्टा
शतृँ
शासत् / शासद् - शासती
क्यप्
शिष्यः - शिष्या
अच्
शासः - शासा
घञ्
शासः
क्तिन्
शिष्टिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः