कृदन्तरूपाणि - शस् - शसुँ हिंसायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
शसनम्
अनीयर्
शसनीयः - शसनीया
ण्वुल्
शासकः - शासिका
तुमुँन्
शसितुम्
तव्य
शसितव्यः - शसितव्या
तृच्
शसिता - शसित्री
क्त्वा
शसित्वा / शस्त्वा
क्तवतुँ
शस्तवान् / शसितवान् - शस्तवती / शसितवती
क्त
शस्तः / शसितः - शस्ता / शसिता
शतृँ
शसन् - शसन्ती
यत्
शस्यः - शस्या
अच्
शसः - शसा
घञ्
शासः
क्तिन्
शस्तिः


सनादि प्रत्ययाः

उपसर्गाः