कृदन्तरूपाणि - शक् - शकँ विभाषितो मर्षणे - दिवादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
शकनम्
अनीयर्
शकनीयः - शकनीया
ण्वुल्
शाककः - शाकिका
तुमुँन्
शक्तुम्
तव्य
शक्तव्यः - शक्तव्या
तृच्
शक्ता - शक्त्री
क्त्वा
शक्त्वा
क्तवतुँ
शकितवान् / शक्तवान् - शकितवती / शक्तवती
क्त
शकितः / शक्तः - शकिता / शक्ता
शतृँ
शक्यन् - शक्यन्ती
शानच्
शक्यमानः - शक्यमाना
यत्
शक्यः - शक्या
अच्
शकः - शका
घञ्
शाकः
क्तिन्
शक्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः