कृदन्तरूपाणि - व्रूष् - व्रूषँ हिंसायाम् इत्यन्ये - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
व्रूषणम्
अनीयर्
व्रूषणीयः - व्रूषणीया
ण्वुल्
व्रूषकः - व्रूषिका
तुमुँन्
व्रूषयितुम्
तव्य
व्रूषयितव्यः - व्रूषयितव्या
तृच्
व्रूषयिता - व्रूषयित्री
क्त्वा
व्रूषयित्वा
क्तवतुँ
व्रूषितवान् - व्रूषितवती
क्त
व्रूषितः - व्रूषिता
शतृँ
व्रूषयन् - व्रूषयन्ती
शानच्
व्रूषयमाणः - व्रूषयमाणा
यत्
व्रूष्यः - व्रूष्या
अच्
व्रूषः - व्रूषा
युच्
व्रूषणा


सनादि प्रत्ययाः

उपसर्गाः