कृदन्तरूपाणि - व्रुड् - व्रुडँ संवरणे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
व्रुडनम्
अनीयर्
व्रुडनीयः - व्रुडनीया
ण्वुल्
व्रोडकः - व्रोडिका
तुमुँन्
व्रुडितुम्
तव्य
व्रुडितव्यः - व्रुडितव्या
तृच्
व्रुडिता - व्रुडित्री
क्त्वा
व्रुडित्वा
क्तवतुँ
व्रुडितवान् - व्रुडितवती
क्त
व्रुडितः - व्रुडिता
शतृँ
व्रुडन् - व्रुडन्ती / व्रुडती
ण्यत्
व्रोड्यः - व्रोड्या
घञ्
व्रोडः
व्रुडः - व्रुडा
क्तिन्
व्रुट्टिः


सनादि प्रत्ययाः

उपसर्गाः