कृदन्तरूपाणि - व्रश्च् - ओँव्रश्चूँ छेदने - तुदादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
व्रश्चनम्
अनीयर्
व्रश्चनीयः - व्रश्चनीया
ण्वुल्
व्रश्चकः - व्रश्चिका
तुमुँन्
व्रश्चितुम् / व्रष्टुम्
तव्य
व्रश्चितव्यः / व्रष्टव्यः - व्रश्चितव्या / व्रष्टव्या
तृच्
व्रश्चिता / व्रष्टा - व्रश्चित्री / व्रष्ट्री
क्त्वा
व्रश्चित्वा
क्तवतुँ
वृक्णवान् - वृक्णवती
क्त
वृक्णः - वृक्णा
शतृँ
वृश्चन् - वृश्चन्ती / वृश्चती
ण्यत्
व्रस्क्यः - व्रस्क्या
अच्
व्रश्चः - व्रश्चा
घञ्
व्रस्कः
क्तिन्
वृष्टिः


सनादि प्रत्ययाः

उपसर्गाः