कृदन्तरूपाणि - व्रण - व्रण गात्रविचूर्णने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
व्रणनम्
अनीयर्
व्रणनीयः - व्रणनीया
ण्वुल्
व्रणकः - व्रणिका
तुमुँन्
व्रणयितुम्
तव्य
व्रणयितव्यः - व्रणयितव्या
तृच्
व्रणयिता - व्रणयित्री
क्त्वा
व्रणयित्वा
क्तवतुँ
व्रणितवान् - व्रणितवती
क्त
व्रणितः - व्रणिता
शतृँ
व्रणयन् - व्रणयन्ती
शानच्
व्रणयमानः - व्रणयमाना
यत्
व्रण्यः - व्रण्या
अच्
व्रणः - व्रणा
युच्
व्रणना


सनादि प्रत्ययाः

उपसर्गाः